Declension table of ?vāsantīkusuma

Deva

NeuterSingularDualPlural
Nominativevāsantīkusumam vāsantīkusume vāsantīkusumāni
Vocativevāsantīkusuma vāsantīkusume vāsantīkusumāni
Accusativevāsantīkusumam vāsantīkusume vāsantīkusumāni
Instrumentalvāsantīkusumena vāsantīkusumābhyām vāsantīkusumaiḥ
Dativevāsantīkusumāya vāsantīkusumābhyām vāsantīkusumebhyaḥ
Ablativevāsantīkusumāt vāsantīkusumābhyām vāsantīkusumebhyaḥ
Genitivevāsantīkusumasya vāsantīkusumayoḥ vāsantīkusumānām
Locativevāsantīkusume vāsantīkusumayoḥ vāsantīkusumeṣu

Compound vāsantīkusuma -

Adverb -vāsantīkusumam -vāsantīkusumāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria