Declension table of vāsantaka

Deva

NeuterSingularDualPlural
Nominativevāsantakam vāsantake vāsantakāni
Vocativevāsantaka vāsantake vāsantakāni
Accusativevāsantakam vāsantake vāsantakāni
Instrumentalvāsantakena vāsantakābhyām vāsantakaiḥ
Dativevāsantakāya vāsantakābhyām vāsantakebhyaḥ
Ablativevāsantakāt vāsantakābhyām vāsantakebhyaḥ
Genitivevāsantakasya vāsantakayoḥ vāsantakānām
Locativevāsantake vāsantakayoḥ vāsantakeṣu

Compound vāsantaka -

Adverb -vāsantakam -vāsantakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria