Declension table of vāsanta

Deva

MasculineSingularDualPlural
Nominativevāsantaḥ vāsantau vāsantāḥ
Vocativevāsanta vāsantau vāsantāḥ
Accusativevāsantam vāsantau vāsantān
Instrumentalvāsantena vāsantābhyām vāsantaiḥ vāsantebhiḥ
Dativevāsantāya vāsantābhyām vāsantebhyaḥ
Ablativevāsantāt vāsantābhyām vāsantebhyaḥ
Genitivevāsantasya vāsantayoḥ vāsantānām
Locativevāsante vāsantayoḥ vāsanteṣu

Compound vāsanta -

Adverb -vāsantam -vāsantāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria