Declension table of ?vāsanīya

Deva

MasculineSingularDualPlural
Nominativevāsanīyaḥ vāsanīyau vāsanīyāḥ
Vocativevāsanīya vāsanīyau vāsanīyāḥ
Accusativevāsanīyam vāsanīyau vāsanīyān
Instrumentalvāsanīyena vāsanīyābhyām vāsanīyaiḥ
Dativevāsanīyāya vāsanīyābhyām vāsanīyebhyaḥ
Ablativevāsanīyāt vāsanīyābhyām vāsanīyebhyaḥ
Genitivevāsanīyasya vāsanīyayoḥ vāsanīyānām
Locativevāsanīye vāsanīyayoḥ vāsanīyeṣu

Compound vāsanīya -

Adverb -vāsanīyam -vāsanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria