Declension table of ?vāsanasthā

Deva

FeminineSingularDualPlural
Nominativevāsanasthā vāsanasthe vāsanasthāḥ
Vocativevāsanasthe vāsanasthe vāsanasthāḥ
Accusativevāsanasthām vāsanasthe vāsanasthāḥ
Instrumentalvāsanasthayā vāsanasthābhyām vāsanasthābhiḥ
Dativevāsanasthāyai vāsanasthābhyām vāsanasthābhyaḥ
Ablativevāsanasthāyāḥ vāsanasthābhyām vāsanasthābhyaḥ
Genitivevāsanasthāyāḥ vāsanasthayoḥ vāsanasthānām
Locativevāsanasthāyām vāsanasthayoḥ vāsanasthāsu

Adverb -vāsanastham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria