Declension table of ?vāsanastha

Deva

NeuterSingularDualPlural
Nominativevāsanastham vāsanasthe vāsanasthāni
Vocativevāsanastha vāsanasthe vāsanasthāni
Accusativevāsanastham vāsanasthe vāsanasthāni
Instrumentalvāsanasthena vāsanasthābhyām vāsanasthaiḥ
Dativevāsanasthāya vāsanasthābhyām vāsanasthebhyaḥ
Ablativevāsanasthāt vāsanasthābhyām vāsanasthebhyaḥ
Genitivevāsanasthasya vāsanasthayoḥ vāsanasthānām
Locativevāsanasthe vāsanasthayoḥ vāsanastheṣu

Compound vāsanastha -

Adverb -vāsanastham -vāsanasthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria