Declension table of ?vāsanābhāṣya

Deva

NeuterSingularDualPlural
Nominativevāsanābhāṣyam vāsanābhāṣye vāsanābhāṣyāṇi
Vocativevāsanābhāṣya vāsanābhāṣye vāsanābhāṣyāṇi
Accusativevāsanābhāṣyam vāsanābhāṣye vāsanābhāṣyāṇi
Instrumentalvāsanābhāṣyeṇa vāsanābhāṣyābhyām vāsanābhāṣyaiḥ
Dativevāsanābhāṣyāya vāsanābhāṣyābhyām vāsanābhāṣyebhyaḥ
Ablativevāsanābhāṣyāt vāsanābhāṣyābhyām vāsanābhāṣyebhyaḥ
Genitivevāsanābhāṣyasya vāsanābhāṣyayoḥ vāsanābhāṣyāṇām
Locativevāsanābhāṣye vāsanābhāṣyayoḥ vāsanābhāṣyeṣu

Compound vāsanābhāṣya -

Adverb -vāsanābhāṣyam -vāsanābhāṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria