Declension table of ?vāsana

Deva

NeuterSingularDualPlural
Nominativevāsanam vāsane vāsanāni
Vocativevāsana vāsane vāsanāni
Accusativevāsanam vāsane vāsanāni
Instrumentalvāsanena vāsanābhyām vāsanaiḥ
Dativevāsanāya vāsanābhyām vāsanebhyaḥ
Ablativevāsanāt vāsanābhyām vāsanebhyaḥ
Genitivevāsanasya vāsanayoḥ vāsanānām
Locativevāsane vāsanayoḥ vāsaneṣu

Compound vāsana -

Adverb -vāsanam -vāsanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria