Declension table of ?vāsamuli

Deva

MasculineSingularDualPlural
Nominativevāsamuliḥ vāsamulī vāsamulayaḥ
Vocativevāsamule vāsamulī vāsamulayaḥ
Accusativevāsamulim vāsamulī vāsamulīn
Instrumentalvāsamulinā vāsamulibhyām vāsamulibhiḥ
Dativevāsamulaye vāsamulibhyām vāsamulibhyaḥ
Ablativevāsamuleḥ vāsamulibhyām vāsamulibhyaḥ
Genitivevāsamuleḥ vāsamulyoḥ vāsamulīnām
Locativevāsamulau vāsamulyoḥ vāsamuliṣu

Compound vāsamuli -

Adverb -vāsamuli

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria