Declension table of ?vāsakasajjā

Deva

FeminineSingularDualPlural
Nominativevāsakasajjā vāsakasajje vāsakasajjāḥ
Vocativevāsakasajje vāsakasajje vāsakasajjāḥ
Accusativevāsakasajjām vāsakasajje vāsakasajjāḥ
Instrumentalvāsakasajjayā vāsakasajjābhyām vāsakasajjābhiḥ
Dativevāsakasajjāyai vāsakasajjābhyām vāsakasajjābhyaḥ
Ablativevāsakasajjāyāḥ vāsakasajjābhyām vāsakasajjābhyaḥ
Genitivevāsakasajjāyāḥ vāsakasajjayoḥ vāsakasajjānām
Locativevāsakasajjāyām vāsakasajjayoḥ vāsakasajjāsu

Adverb -vāsakasajjam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria