Declension table of ?vāsakā

Deva

FeminineSingularDualPlural
Nominativevāsakā vāsake vāsakāḥ
Vocativevāsake vāsake vāsakāḥ
Accusativevāsakām vāsake vāsakāḥ
Instrumentalvāsakayā vāsakābhyām vāsakābhiḥ
Dativevāsakāyai vāsakābhyām vāsakābhyaḥ
Ablativevāsakāyāḥ vāsakābhyām vāsakābhyaḥ
Genitivevāsakāyāḥ vāsakayoḥ vāsakānām
Locativevāsakāyām vāsakayoḥ vāsakāsu

Adverb -vāsakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria