Declension table of ?vāsaka

Deva

MasculineSingularDualPlural
Nominativevāsakaḥ vāsakau vāsakāḥ
Vocativevāsaka vāsakau vāsakāḥ
Accusativevāsakam vāsakau vāsakān
Instrumentalvāsakena vāsakābhyām vāsakaiḥ vāsakebhiḥ
Dativevāsakāya vāsakābhyām vāsakebhyaḥ
Ablativevāsakāt vāsakābhyām vāsakebhyaḥ
Genitivevāsakasya vāsakayoḥ vāsakānām
Locativevāsake vāsakayoḥ vāsakeṣu

Compound vāsaka -

Adverb -vāsakam -vāsakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria