Declension table of ?vāsagṛha

Deva

NeuterSingularDualPlural
Nominativevāsagṛham vāsagṛhe vāsagṛhāṇi
Vocativevāsagṛha vāsagṛhe vāsagṛhāṇi
Accusativevāsagṛham vāsagṛhe vāsagṛhāṇi
Instrumentalvāsagṛheṇa vāsagṛhābhyām vāsagṛhaiḥ
Dativevāsagṛhāya vāsagṛhābhyām vāsagṛhebhyaḥ
Ablativevāsagṛhāt vāsagṛhābhyām vāsagṛhebhyaḥ
Genitivevāsagṛhasya vāsagṛhayoḥ vāsagṛhāṇām
Locativevāsagṛhe vāsagṛhayoḥ vāsagṛheṣu

Compound vāsagṛha -

Adverb -vāsagṛham -vāsagṛhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria