Declension table of ?vāsadhūpi

Deva

MasculineSingularDualPlural
Nominativevāsadhūpiḥ vāsadhūpī vāsadhūpayaḥ
Vocativevāsadhūpe vāsadhūpī vāsadhūpayaḥ
Accusativevāsadhūpim vāsadhūpī vāsadhūpīn
Instrumentalvāsadhūpinā vāsadhūpibhyām vāsadhūpibhiḥ
Dativevāsadhūpaye vāsadhūpibhyām vāsadhūpibhyaḥ
Ablativevāsadhūpeḥ vāsadhūpibhyām vāsadhūpibhyaḥ
Genitivevāsadhūpeḥ vāsadhūpyoḥ vāsadhūpīnām
Locativevāsadhūpau vāsadhūpyoḥ vāsadhūpiṣu

Compound vāsadhūpi -

Adverb -vāsadhūpi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria