Declension table of ?vāsabhavana

Deva

NeuterSingularDualPlural
Nominativevāsabhavanam vāsabhavane vāsabhavanāni
Vocativevāsabhavana vāsabhavane vāsabhavanāni
Accusativevāsabhavanam vāsabhavane vāsabhavanāni
Instrumentalvāsabhavanena vāsabhavanābhyām vāsabhavanaiḥ
Dativevāsabhavanāya vāsabhavanābhyām vāsabhavanebhyaḥ
Ablativevāsabhavanāt vāsabhavanābhyām vāsabhavanebhyaḥ
Genitivevāsabhavanasya vāsabhavanayoḥ vāsabhavanānām
Locativevāsabhavane vāsabhavanayoḥ vāsabhavaneṣu

Compound vāsabhavana -

Adverb -vāsabhavanam -vāsabhavanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria