Declension table of ?vāsāyanika

Deva

MasculineSingularDualPlural
Nominativevāsāyanikaḥ vāsāyanikau vāsāyanikāḥ
Vocativevāsāyanika vāsāyanikau vāsāyanikāḥ
Accusativevāsāyanikam vāsāyanikau vāsāyanikān
Instrumentalvāsāyanikena vāsāyanikābhyām vāsāyanikaiḥ vāsāyanikebhiḥ
Dativevāsāyanikāya vāsāyanikābhyām vāsāyanikebhyaḥ
Ablativevāsāyanikāt vāsāyanikābhyām vāsāyanikebhyaḥ
Genitivevāsāyanikasya vāsāyanikayoḥ vāsāyanikānām
Locativevāsāyanike vāsāyanikayoḥ vāsāyanikeṣu

Compound vāsāyanika -

Adverb -vāsāyanikam -vāsāyanikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria