Declension table of ?vāsātyā

Deva

FeminineSingularDualPlural
Nominativevāsātyā vāsātye vāsātyāḥ
Vocativevāsātye vāsātye vāsātyāḥ
Accusativevāsātyām vāsātye vāsātyāḥ
Instrumentalvāsātyayā vāsātyābhyām vāsātyābhiḥ
Dativevāsātyāyai vāsātyābhyām vāsātyābhyaḥ
Ablativevāsātyāyāḥ vāsātyābhyām vāsātyābhyaḥ
Genitivevāsātyāyāḥ vāsātyayoḥ vāsātyānām
Locativevāsātyāyām vāsātyayoḥ vāsātyāsu

Adverb -vāsātyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria