Declension table of ?vāsātya

Deva

MasculineSingularDualPlural
Nominativevāsātyaḥ vāsātyau vāsātyāḥ
Vocativevāsātya vāsātyau vāsātyāḥ
Accusativevāsātyam vāsātyau vāsātyān
Instrumentalvāsātyena vāsātyābhyām vāsātyaiḥ vāsātyebhiḥ
Dativevāsātyāya vāsātyābhyām vāsātyebhyaḥ
Ablativevāsātyāt vāsātyābhyām vāsātyebhyaḥ
Genitivevāsātyasya vāsātyayoḥ vāsātyānām
Locativevāsātye vāsātyayoḥ vāsātyeṣu

Compound vāsātya -

Adverb -vāsātyam -vāsātyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria