Declension table of ?vāsātakā

Deva

FeminineSingularDualPlural
Nominativevāsātakā vāsātake vāsātakāḥ
Vocativevāsātake vāsātake vāsātakāḥ
Accusativevāsātakām vāsātake vāsātakāḥ
Instrumentalvāsātakayā vāsātakābhyām vāsātakābhiḥ
Dativevāsātakāyai vāsātakābhyām vāsātakābhyaḥ
Ablativevāsātakāyāḥ vāsātakābhyām vāsātakābhyaḥ
Genitivevāsātakāyāḥ vāsātakayoḥ vāsātakānām
Locativevāsātakāyām vāsātakayoḥ vāsātakāsu

Adverb -vāsātakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria