Declension table of ?vāsātaka

Deva

MasculineSingularDualPlural
Nominativevāsātakaḥ vāsātakau vāsātakāḥ
Vocativevāsātaka vāsātakau vāsātakāḥ
Accusativevāsātakam vāsātakau vāsātakān
Instrumentalvāsātakena vāsātakābhyām vāsātakaiḥ
Dativevāsātakāya vāsātakābhyām vāsātakebhyaḥ
Ablativevāsātakāt vāsātakābhyām vāsātakebhyaḥ
Genitivevāsātakasya vāsātakayoḥ vāsātakānām
Locativevāsātake vāsātakayoḥ vāsātakeṣu

Compound vāsātaka -

Adverb -vāsātakam -vāsātakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria