Declension table of ?vāsātā

Deva

FeminineSingularDualPlural
Nominativevāsātā vāsāte vāsātāḥ
Vocativevāsāte vāsāte vāsātāḥ
Accusativevāsātām vāsāte vāsātāḥ
Instrumentalvāsātayā vāsātābhyām vāsātābhiḥ
Dativevāsātāyai vāsātābhyām vāsātābhyaḥ
Ablativevāsātāyāḥ vāsātābhyām vāsātābhyaḥ
Genitivevāsātāyāḥ vāsātayoḥ vāsātānām
Locativevāsātāyām vāsātayoḥ vāsātāsu

Adverb -vāsātam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria