Declension table of ?vāsāta

Deva

NeuterSingularDualPlural
Nominativevāsātam vāsāte vāsātāni
Vocativevāsāta vāsāte vāsātāni
Accusativevāsātam vāsāte vāsātāni
Instrumentalvāsātena vāsātābhyām vāsātaiḥ
Dativevāsātāya vāsātābhyām vāsātebhyaḥ
Ablativevāsātāt vāsātābhyām vāsātebhyaḥ
Genitivevāsātasya vāsātayoḥ vāsātānām
Locativevāsāte vāsātayoḥ vāsāteṣu

Compound vāsāta -

Adverb -vāsātam -vāsātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria