Declension table of ?vāsāgāra

Deva

NeuterSingularDualPlural
Nominativevāsāgāram vāsāgāre vāsāgārāṇi
Vocativevāsāgāra vāsāgāre vāsāgārāṇi
Accusativevāsāgāram vāsāgāre vāsāgārāṇi
Instrumentalvāsāgāreṇa vāsāgārābhyām vāsāgāraiḥ
Dativevāsāgārāya vāsāgārābhyām vāsāgārebhyaḥ
Ablativevāsāgārāt vāsāgārābhyām vāsāgārebhyaḥ
Genitivevāsāgārasya vāsāgārayoḥ vāsāgārāṇām
Locativevāsāgāre vāsāgārayoḥ vāsāgāreṣu

Compound vāsāgāra -

Adverb -vāsāgāram -vāsāgārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria