Declension table of ?vāsaḥkuṭī

Deva

FeminineSingularDualPlural
Nominativevāsaḥkuṭī vāsaḥkuṭyau vāsaḥkuṭyaḥ
Vocativevāsaḥkuṭi vāsaḥkuṭyau vāsaḥkuṭyaḥ
Accusativevāsaḥkuṭīm vāsaḥkuṭyau vāsaḥkuṭīḥ
Instrumentalvāsaḥkuṭyā vāsaḥkuṭībhyām vāsaḥkuṭībhiḥ
Dativevāsaḥkuṭyai vāsaḥkuṭībhyām vāsaḥkuṭībhyaḥ
Ablativevāsaḥkuṭyāḥ vāsaḥkuṭībhyām vāsaḥkuṭībhyaḥ
Genitivevāsaḥkuṭyāḥ vāsaḥkuṭyoḥ vāsaḥkuṭīnām
Locativevāsaḥkuṭyām vāsaḥkuṭyoḥ vāsaḥkuṭīṣu

Compound vāsaḥkuṭi - vāsaḥkuṭī -

Adverb -vāsaḥkuṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria