Declension table of ?vāsaḥkhaṇḍa

Deva

MasculineSingularDualPlural
Nominativevāsaḥkhaṇḍaḥ vāsaḥkhaṇḍau vāsaḥkhaṇḍāḥ
Vocativevāsaḥkhaṇḍa vāsaḥkhaṇḍau vāsaḥkhaṇḍāḥ
Accusativevāsaḥkhaṇḍam vāsaḥkhaṇḍau vāsaḥkhaṇḍān
Instrumentalvāsaḥkhaṇḍena vāsaḥkhaṇḍābhyām vāsaḥkhaṇḍaiḥ vāsaḥkhaṇḍebhiḥ
Dativevāsaḥkhaṇḍāya vāsaḥkhaṇḍābhyām vāsaḥkhaṇḍebhyaḥ
Ablativevāsaḥkhaṇḍāt vāsaḥkhaṇḍābhyām vāsaḥkhaṇḍebhyaḥ
Genitivevāsaḥkhaṇḍasya vāsaḥkhaṇḍayoḥ vāsaḥkhaṇḍānām
Locativevāsaḥkhaṇḍe vāsaḥkhaṇḍayoḥ vāsaḥkhaṇḍeṣu

Compound vāsaḥkhaṇḍa -

Adverb -vāsaḥkhaṇḍam -vāsaḥkhaṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria