Declension table of ?vārśa

Deva

NeuterSingularDualPlural
Nominativevārśam vārśe vārśāni
Vocativevārśa vārśe vārśāni
Accusativevārśam vārśe vārśāni
Instrumentalvārśena vārśābhyām vārśaiḥ
Dativevārśāya vārśābhyām vārśebhyaḥ
Ablativevārśāt vārśābhyām vārśebhyaḥ
Genitivevārśasya vārśayoḥ vārśānām
Locativevārśe vārśayoḥ vārśeṣu

Compound vārśa -

Adverb -vārśam -vārśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria