Declension table of ?vāryupajīvinī

Deva

FeminineSingularDualPlural
Nominativevāryupajīvinī vāryupajīvinyau vāryupajīvinyaḥ
Vocativevāryupajīvini vāryupajīvinyau vāryupajīvinyaḥ
Accusativevāryupajīvinīm vāryupajīvinyau vāryupajīvinīḥ
Instrumentalvāryupajīvinyā vāryupajīvinībhyām vāryupajīvinībhiḥ
Dativevāryupajīvinyai vāryupajīvinībhyām vāryupajīvinībhyaḥ
Ablativevāryupajīvinyāḥ vāryupajīvinībhyām vāryupajīvinībhyaḥ
Genitivevāryupajīvinyāḥ vāryupajīvinyoḥ vāryupajīvinīnām
Locativevāryupajīvinyām vāryupajīvinyoḥ vāryupajīvinīṣu

Compound vāryupajīvini - vāryupajīvinī -

Adverb -vāryupajīvini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria