Declension table of ?vāryupajīvin

Deva

NeuterSingularDualPlural
Nominativevāryupajīvi vāryupajīvinī vāryupajīvīni
Vocativevāryupajīvin vāryupajīvi vāryupajīvinī vāryupajīvīni
Accusativevāryupajīvi vāryupajīvinī vāryupajīvīni
Instrumentalvāryupajīvinā vāryupajīvibhyām vāryupajīvibhiḥ
Dativevāryupajīvine vāryupajīvibhyām vāryupajīvibhyaḥ
Ablativevāryupajīvinaḥ vāryupajīvibhyām vāryupajīvibhyaḥ
Genitivevāryupajīvinaḥ vāryupajīvinoḥ vāryupajīvinām
Locativevāryupajīvini vāryupajīvinoḥ vāryupajīviṣu

Compound vāryupajīvi -

Adverb -vāryupajīvi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria