Declension table of ?vāryudbhava

Deva

NeuterSingularDualPlural
Nominativevāryudbhavam vāryudbhave vāryudbhavāni
Vocativevāryudbhava vāryudbhave vāryudbhavāni
Accusativevāryudbhavam vāryudbhave vāryudbhavāni
Instrumentalvāryudbhavena vāryudbhavābhyām vāryudbhavaiḥ
Dativevāryudbhavāya vāryudbhavābhyām vāryudbhavebhyaḥ
Ablativevāryudbhavāt vāryudbhavābhyām vāryudbhavebhyaḥ
Genitivevāryudbhavasya vāryudbhavayoḥ vāryudbhavānām
Locativevāryudbhave vāryudbhavayoḥ vāryudbhaveṣu

Compound vāryudbhava -

Adverb -vāryudbhavam -vāryudbhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria