Declension table of ?vāryavṛta

Deva

NeuterSingularDualPlural
Nominativevāryavṛtam vāryavṛte vāryavṛtāni
Vocativevāryavṛta vāryavṛte vāryavṛtāni
Accusativevāryavṛtam vāryavṛte vāryavṛtāni
Instrumentalvāryavṛtena vāryavṛtābhyām vāryavṛtaiḥ
Dativevāryavṛtāya vāryavṛtābhyām vāryavṛtebhyaḥ
Ablativevāryavṛtāt vāryavṛtābhyām vāryavṛtebhyaḥ
Genitivevāryavṛtasya vāryavṛtayoḥ vāryavṛtānām
Locativevāryavṛte vāryavṛtayoḥ vāryavṛteṣu

Compound vāryavṛta -

Adverb -vāryavṛtam -vāryavṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria