Declension table of ?vāryavṛta

Deva

MasculineSingularDualPlural
Nominativevāryavṛtaḥ vāryavṛtau vāryavṛtāḥ
Vocativevāryavṛta vāryavṛtau vāryavṛtāḥ
Accusativevāryavṛtam vāryavṛtau vāryavṛtān
Instrumentalvāryavṛtena vāryavṛtābhyām vāryavṛtaiḥ vāryavṛtebhiḥ
Dativevāryavṛtāya vāryavṛtābhyām vāryavṛtebhyaḥ
Ablativevāryavṛtāt vāryavṛtābhyām vāryavṛtebhyaḥ
Genitivevāryavṛtasya vāryavṛtayoḥ vāryavṛtānām
Locativevāryavṛte vāryavṛtayoḥ vāryavṛteṣu

Compound vāryavṛta -

Adverb -vāryavṛtam -vāryavṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria