Declension table of ?vāryāmalaka

Deva

MasculineSingularDualPlural
Nominativevāryāmalakaḥ vāryāmalakau vāryāmalakāḥ
Vocativevāryāmalaka vāryāmalakau vāryāmalakāḥ
Accusativevāryāmalakam vāryāmalakau vāryāmalakān
Instrumentalvāryāmalakena vāryāmalakābhyām vāryāmalakaiḥ vāryāmalakebhiḥ
Dativevāryāmalakāya vāryāmalakābhyām vāryāmalakebhyaḥ
Ablativevāryāmalakāt vāryāmalakābhyām vāryāmalakebhyaḥ
Genitivevāryāmalakasya vāryāmalakayoḥ vāryāmalakānām
Locativevāryāmalake vāryāmalakayoḥ vāryāmalakeṣu

Compound vāryāmalaka -

Adverb -vāryāmalakam -vāryāmalakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria