Declension table of ?vārvatī

Deva

FeminineSingularDualPlural
Nominativevārvatī vārvatyau vārvatyaḥ
Vocativevārvati vārvatyau vārvatyaḥ
Accusativevārvatīm vārvatyau vārvatīḥ
Instrumentalvārvatyā vārvatībhyām vārvatībhiḥ
Dativevārvatyai vārvatībhyām vārvatībhyaḥ
Ablativevārvatyāḥ vārvatībhyām vārvatībhyaḥ
Genitivevārvatyāḥ vārvatyoḥ vārvatīnām
Locativevārvatyām vārvatyoḥ vārvatīṣu

Compound vārvati - vārvatī -

Adverb -vārvati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria