Declension table of ?vārvaṭa

Deva

MasculineSingularDualPlural
Nominativevārvaṭaḥ vārvaṭau vārvaṭāḥ
Vocativevārvaṭa vārvaṭau vārvaṭāḥ
Accusativevārvaṭam vārvaṭau vārvaṭān
Instrumentalvārvaṭena vārvaṭābhyām vārvaṭaiḥ vārvaṭebhiḥ
Dativevārvaṭāya vārvaṭābhyām vārvaṭebhyaḥ
Ablativevārvaṭāt vārvaṭābhyām vārvaṭebhyaḥ
Genitivevārvaṭasya vārvaṭayoḥ vārvaṭānām
Locativevārvaṭe vārvaṭayoḥ vārvaṭeṣu

Compound vārvaṭa -

Adverb -vārvaṭam -vārvaṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria