Declension table of ?vārūḍhā

Deva

FeminineSingularDualPlural
Nominativevārūḍhā vārūḍhe vārūḍhāḥ
Vocativevārūḍhe vārūḍhe vārūḍhāḥ
Accusativevārūḍhām vārūḍhe vārūḍhāḥ
Instrumentalvārūḍhayā vārūḍhābhyām vārūḍhābhiḥ
Dativevārūḍhāyai vārūḍhābhyām vārūḍhābhyaḥ
Ablativevārūḍhāyāḥ vārūḍhābhyām vārūḍhābhyaḥ
Genitivevārūḍhāyāḥ vārūḍhayoḥ vārūḍhānām
Locativevārūḍhāyām vārūḍhayoḥ vārūḍhāsu

Adverb -vārūḍham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria