Declension table of ?vāruka

Deva

NeuterSingularDualPlural
Nominativevārukam vāruke vārukāṇi
Vocativevāruka vāruke vārukāṇi
Accusativevārukam vāruke vārukāṇi
Instrumentalvārukeṇa vārukābhyām vārukaiḥ
Dativevārukāya vārukābhyām vārukebhyaḥ
Ablativevārukāt vārukābhyām vārukebhyaḥ
Genitivevārukasya vārukayoḥ vārukāṇām
Locativevāruke vārukayoḥ vārukeṣu

Compound vāruka -

Adverb -vārukam -vārukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria