Declension table of ?vāruka

Deva

MasculineSingularDualPlural
Nominativevārukaḥ vārukau vārukāḥ
Vocativevāruka vārukau vārukāḥ
Accusativevārukam vārukau vārukān
Instrumentalvārukeṇa vārukābhyām vārukaiḥ vārukebhiḥ
Dativevārukāya vārukābhyām vārukebhyaḥ
Ablativevārukāt vārukābhyām vārukebhyaḥ
Genitivevārukasya vārukayoḥ vārukāṇām
Locativevāruke vārukayoḥ vārukeṣu

Compound vāruka -

Adverb -vārukam -vārukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria