Declension table of ?vāruṭha

Deva

MasculineSingularDualPlural
Nominativevāruṭhaḥ vāruṭhau vāruṭhāḥ
Vocativevāruṭha vāruṭhau vāruṭhāḥ
Accusativevāruṭham vāruṭhau vāruṭhān
Instrumentalvāruṭhena vāruṭhābhyām vāruṭhaiḥ vāruṭhebhiḥ
Dativevāruṭhāya vāruṭhābhyām vāruṭhebhyaḥ
Ablativevāruṭhāt vāruṭhābhyām vāruṭhebhyaḥ
Genitivevāruṭhasya vāruṭhayoḥ vāruṭhānām
Locativevāruṭhe vāruṭhayoḥ vāruṭheṣu

Compound vāruṭha -

Adverb -vāruṭham -vāruṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria