Declension table of ?vāruṇyupaniṣad

Deva

FeminineSingularDualPlural
Nominativevāruṇyupaniṣat vāruṇyupaniṣadau vāruṇyupaniṣadaḥ
Vocativevāruṇyupaniṣat vāruṇyupaniṣadau vāruṇyupaniṣadaḥ
Accusativevāruṇyupaniṣadam vāruṇyupaniṣadau vāruṇyupaniṣadaḥ
Instrumentalvāruṇyupaniṣadā vāruṇyupaniṣadbhyām vāruṇyupaniṣadbhiḥ
Dativevāruṇyupaniṣade vāruṇyupaniṣadbhyām vāruṇyupaniṣadbhyaḥ
Ablativevāruṇyupaniṣadaḥ vāruṇyupaniṣadbhyām vāruṇyupaniṣadbhyaḥ
Genitivevāruṇyupaniṣadaḥ vāruṇyupaniṣadoḥ vāruṇyupaniṣadām
Locativevāruṇyupaniṣadi vāruṇyupaniṣadoḥ vāruṇyupaniṣatsu

Compound vāruṇyupaniṣat -

Adverb -vāruṇyupaniṣat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria