Declension table of vāruṇya

Deva

MasculineSingularDualPlural
Nominativevāruṇyaḥ vāruṇyau vāruṇyāḥ
Vocativevāruṇya vāruṇyau vāruṇyāḥ
Accusativevāruṇyam vāruṇyau vāruṇyān
Instrumentalvāruṇyena vāruṇyābhyām vāruṇyaiḥ vāruṇyebhiḥ
Dativevāruṇyāya vāruṇyābhyām vāruṇyebhyaḥ
Ablativevāruṇyāt vāruṇyābhyām vāruṇyebhyaḥ
Genitivevāruṇyasya vāruṇyayoḥ vāruṇyānām
Locativevāruṇye vāruṇyayoḥ vāruṇyeṣu

Compound vāruṇya -

Adverb -vāruṇyam -vāruṇyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria