Declension table of ?vāruṇopapurāṇa

Deva

NeuterSingularDualPlural
Nominativevāruṇopapurāṇam vāruṇopapurāṇe vāruṇopapurāṇāni
Vocativevāruṇopapurāṇa vāruṇopapurāṇe vāruṇopapurāṇāni
Accusativevāruṇopapurāṇam vāruṇopapurāṇe vāruṇopapurāṇāni
Instrumentalvāruṇopapurāṇena vāruṇopapurāṇābhyām vāruṇopapurāṇaiḥ
Dativevāruṇopapurāṇāya vāruṇopapurāṇābhyām vāruṇopapurāṇebhyaḥ
Ablativevāruṇopapurāṇāt vāruṇopapurāṇābhyām vāruṇopapurāṇebhyaḥ
Genitivevāruṇopapurāṇasya vāruṇopapurāṇayoḥ vāruṇopapurāṇānām
Locativevāruṇopapurāṇe vāruṇopapurāṇayoḥ vāruṇopapurāṇeṣu

Compound vāruṇopapurāṇa -

Adverb -vāruṇopapurāṇam -vāruṇopapurāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria