Declension table of ?vāruṇīvallabha

Deva

MasculineSingularDualPlural
Nominativevāruṇīvallabhaḥ vāruṇīvallabhau vāruṇīvallabhāḥ
Vocativevāruṇīvallabha vāruṇīvallabhau vāruṇīvallabhāḥ
Accusativevāruṇīvallabham vāruṇīvallabhau vāruṇīvallabhān
Instrumentalvāruṇīvallabhena vāruṇīvallabhābhyām vāruṇīvallabhaiḥ vāruṇīvallabhebhiḥ
Dativevāruṇīvallabhāya vāruṇīvallabhābhyām vāruṇīvallabhebhyaḥ
Ablativevāruṇīvallabhāt vāruṇīvallabhābhyām vāruṇīvallabhebhyaḥ
Genitivevāruṇīvallabhasya vāruṇīvallabhayoḥ vāruṇīvallabhānām
Locativevāruṇīvallabhe vāruṇīvallabhayoḥ vāruṇīvallabheṣu

Compound vāruṇīvallabha -

Adverb -vāruṇīvallabham -vāruṇīvallabhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria