Declension table of vāruṇi

Deva

FeminineSingularDualPlural
Nominativevāruṇiḥ vāruṇī vāruṇayaḥ
Vocativevāruṇe vāruṇī vāruṇayaḥ
Accusativevāruṇim vāruṇī vāruṇīḥ
Instrumentalvāruṇyā vāruṇibhyām vāruṇibhiḥ
Dativevāruṇyai vāruṇaye vāruṇibhyām vāruṇibhyaḥ
Ablativevāruṇyāḥ vāruṇeḥ vāruṇibhyām vāruṇibhyaḥ
Genitivevāruṇyāḥ vāruṇeḥ vāruṇyoḥ vāruṇīnām
Locativevāruṇyām vāruṇau vāruṇyoḥ vāruṇiṣu

Compound vāruṇi -

Adverb -vāruṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria