Declension table of ?vāruṇeśvaratīrtha

Deva

NeuterSingularDualPlural
Nominativevāruṇeśvaratīrtham vāruṇeśvaratīrthe vāruṇeśvaratīrthāni
Vocativevāruṇeśvaratīrtha vāruṇeśvaratīrthe vāruṇeśvaratīrthāni
Accusativevāruṇeśvaratīrtham vāruṇeśvaratīrthe vāruṇeśvaratīrthāni
Instrumentalvāruṇeśvaratīrthena vāruṇeśvaratīrthābhyām vāruṇeśvaratīrthaiḥ
Dativevāruṇeśvaratīrthāya vāruṇeśvaratīrthābhyām vāruṇeśvaratīrthebhyaḥ
Ablativevāruṇeśvaratīrthāt vāruṇeśvaratīrthābhyām vāruṇeśvaratīrthebhyaḥ
Genitivevāruṇeśvaratīrthasya vāruṇeśvaratīrthayoḥ vāruṇeśvaratīrthānām
Locativevāruṇeśvaratīrthe vāruṇeśvaratīrthayoḥ vāruṇeśvaratīrtheṣu

Compound vāruṇeśvaratīrtha -

Adverb -vāruṇeśvaratīrtham -vāruṇeśvaratīrthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria