Declension table of ?vāruṇatīrtha

Deva

NeuterSingularDualPlural
Nominativevāruṇatīrtham vāruṇatīrthe vāruṇatīrthāni
Vocativevāruṇatīrtha vāruṇatīrthe vāruṇatīrthāni
Accusativevāruṇatīrtham vāruṇatīrthe vāruṇatīrthāni
Instrumentalvāruṇatīrthena vāruṇatīrthābhyām vāruṇatīrthaiḥ
Dativevāruṇatīrthāya vāruṇatīrthābhyām vāruṇatīrthebhyaḥ
Ablativevāruṇatīrthāt vāruṇatīrthābhyām vāruṇatīrthebhyaḥ
Genitivevāruṇatīrthasya vāruṇatīrthayoḥ vāruṇatīrthānām
Locativevāruṇatīrthe vāruṇatīrthayoḥ vāruṇatīrtheṣu

Compound vāruṇatīrtha -

Adverb -vāruṇatīrtham -vāruṇatīrthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria