Declension table of ?vāruṇapraghāsikī

Deva

FeminineSingularDualPlural
Nominativevāruṇapraghāsikī vāruṇapraghāsikyau vāruṇapraghāsikyaḥ
Vocativevāruṇapraghāsiki vāruṇapraghāsikyau vāruṇapraghāsikyaḥ
Accusativevāruṇapraghāsikīm vāruṇapraghāsikyau vāruṇapraghāsikīḥ
Instrumentalvāruṇapraghāsikyā vāruṇapraghāsikībhyām vāruṇapraghāsikībhiḥ
Dativevāruṇapraghāsikyai vāruṇapraghāsikībhyām vāruṇapraghāsikībhyaḥ
Ablativevāruṇapraghāsikyāḥ vāruṇapraghāsikībhyām vāruṇapraghāsikībhyaḥ
Genitivevāruṇapraghāsikyāḥ vāruṇapraghāsikyoḥ vāruṇapraghāsikīnām
Locativevāruṇapraghāsikyām vāruṇapraghāsikyoḥ vāruṇapraghāsikīṣu

Compound vāruṇapraghāsiki - vāruṇapraghāsikī -

Adverb -vāruṇapraghāsiki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria