Declension table of ?vāruṇapraghāsika

Deva

NeuterSingularDualPlural
Nominativevāruṇapraghāsikam vāruṇapraghāsike vāruṇapraghāsikāni
Vocativevāruṇapraghāsika vāruṇapraghāsike vāruṇapraghāsikāni
Accusativevāruṇapraghāsikam vāruṇapraghāsike vāruṇapraghāsikāni
Instrumentalvāruṇapraghāsikena vāruṇapraghāsikābhyām vāruṇapraghāsikaiḥ
Dativevāruṇapraghāsikāya vāruṇapraghāsikābhyām vāruṇapraghāsikebhyaḥ
Ablativevāruṇapraghāsikāt vāruṇapraghāsikābhyām vāruṇapraghāsikebhyaḥ
Genitivevāruṇapraghāsikasya vāruṇapraghāsikayoḥ vāruṇapraghāsikānām
Locativevāruṇapraghāsike vāruṇapraghāsikayoḥ vāruṇapraghāsikeṣu

Compound vāruṇapraghāsika -

Adverb -vāruṇapraghāsikam -vāruṇapraghāsikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria