Declension table of ?vāruṇapaddhati

Deva

FeminineSingularDualPlural
Nominativevāruṇapaddhatiḥ vāruṇapaddhatī vāruṇapaddhatayaḥ
Vocativevāruṇapaddhate vāruṇapaddhatī vāruṇapaddhatayaḥ
Accusativevāruṇapaddhatim vāruṇapaddhatī vāruṇapaddhatīḥ
Instrumentalvāruṇapaddhatyā vāruṇapaddhatibhyām vāruṇapaddhatibhiḥ
Dativevāruṇapaddhatyai vāruṇapaddhataye vāruṇapaddhatibhyām vāruṇapaddhatibhyaḥ
Ablativevāruṇapaddhatyāḥ vāruṇapaddhateḥ vāruṇapaddhatibhyām vāruṇapaddhatibhyaḥ
Genitivevāruṇapaddhatyāḥ vāruṇapaddhateḥ vāruṇapaddhatyoḥ vāruṇapaddhatīnām
Locativevāruṇapaddhatyām vāruṇapaddhatau vāruṇapaddhatyoḥ vāruṇapaddhatiṣu

Compound vāruṇapaddhati -

Adverb -vāruṇapaddhati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria