Declension table of ?vāruṇapāśaka

Deva

MasculineSingularDualPlural
Nominativevāruṇapāśakaḥ vāruṇapāśakau vāruṇapāśakāḥ
Vocativevāruṇapāśaka vāruṇapāśakau vāruṇapāśakāḥ
Accusativevāruṇapāśakam vāruṇapāśakau vāruṇapāśakān
Instrumentalvāruṇapāśakena vāruṇapāśakābhyām vāruṇapāśakaiḥ vāruṇapāśakebhiḥ
Dativevāruṇapāśakāya vāruṇapāśakābhyām vāruṇapāśakebhyaḥ
Ablativevāruṇapāśakāt vāruṇapāśakābhyām vāruṇapāśakebhyaḥ
Genitivevāruṇapāśakasya vāruṇapāśakayoḥ vāruṇapāśakānām
Locativevāruṇapāśake vāruṇapāśakayoḥ vāruṇapāśakeṣu

Compound vāruṇapāśaka -

Adverb -vāruṇapāśakam -vāruṇapāśakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria