Declension table of ?vāruṇḍī

Deva

FeminineSingularDualPlural
Nominativevāruṇḍī vāruṇḍyau vāruṇḍyaḥ
Vocativevāruṇḍi vāruṇḍyau vāruṇḍyaḥ
Accusativevāruṇḍīm vāruṇḍyau vāruṇḍīḥ
Instrumentalvāruṇḍyā vāruṇḍībhyām vāruṇḍībhiḥ
Dativevāruṇḍyai vāruṇḍībhyām vāruṇḍībhyaḥ
Ablativevāruṇḍyāḥ vāruṇḍībhyām vāruṇḍībhyaḥ
Genitivevāruṇḍyāḥ vāruṇḍyoḥ vāruṇḍīnām
Locativevāruṇḍyām vāruṇḍyoḥ vāruṇḍīṣu

Compound vāruṇḍi - vāruṇḍī -

Adverb -vāruṇḍi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria